A 332-11 Nepālamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 332/11
Title: Nepālamāhātmya
Dimensions: 30.5 x 13 cm x 57 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/964
Remarks:
Reel No. A 332-11 Inventory No. 47228
Title Nepālamāhātmya
Remarks assigned to the Skandapurāṇa-himavatkhaṇḍa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.5 x 13.0 cm
Folios 57
Lines per Folio 9–12
Foliation figures on the verso; in the upper left-hand margin under the marginal title ne.mā. and in the lower rihgt-hand margin under the word rāmaḥ
Scribe Rāmaśaṃkara
Date of Copying NS 924
Place of Deposit NAK
Accession No. 1/964
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgaṇēśāya ||
nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva, tato jayam udīrayet || 1 ||
sūta uvāca ||
janamejaya[sya] [[ya]]jñāṃte munayo brahmavādinaḥ |
sa82māgatā purāṇānaṃ kathāṃ cakrur nirantaraṃ |
munimadhye mahātejā jaiminiḥ paryapṛchata (!) |
mārkaṃḍeyaṃ mahātmānaṃ, bhūya eva mahādhyutiṃ ||
jaiminir uvāca ||
bhagavan sa(3)rvvadharmmajña trikālajña munīśvara |
tvattaḥ śrutāni sarvvāṇi, kṣetrāṇi phaladāni ca | (fol. 1v1–3)
End
sūta uvāca
iti nepāla māhātmyaṃ mārkaṇḍeyas tapodhanaḥ
kathayitvā dvijātibhyaḥ sāyaṃsadhyām upāsitaṃ (!)
ya(6)yau śiṣyagaṇeḥ sārddhaṃ vibhāvasūr ivāparaḥ
anye pi munayaḥ sarve yayuḥ saṃdhyām upāsituṃ
idaṃ nepālamāhātmyaṃ guhyam atyaṃta durlabhaṃ
gopanīyaṃ praya(7)tnena dhārmikāya prakāśayet (fol. 57r5–7)
Colophon
iti śrīskaṃdapurāṇe himvatkhaṇḍe nepālamāhātmye triṃśodhyāyaḥ samāptaḥ śubhaṃ bhavatu kalyāṇam ||
samvad vedāṃghrinande 'smin naipāle śāṃkhike yute
mārge siti manīdaṃ vai lilekha rāmaśaṃkaraḥ ||
nepālapurāṇaṃ daśamyāṃ || śubham bhūyāt || (fol. 57v7–8)
Microfilm Details
Reel No. A 332/11
Date of Filming 27-04-1972
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3
Catalogued by JU/MS
Date 11-05-2006
Bibliography